Singular | Dual | Plural | |
Nominative |
नैपाली
naipālī |
नैपाल्यौ
naipālyau |
नैपाल्यः
naipālyaḥ |
Vocative |
नैपालि
naipāli |
नैपाल्यौ
naipālyau |
नैपाल्यः
naipālyaḥ |
Accusative |
नैपालीम्
naipālīm |
नैपाल्यौ
naipālyau |
नैपालीः
naipālīḥ |
Instrumental |
नैपाल्या
naipālyā |
नैपालीभ्याम्
naipālībhyām |
नैपालीभिः
naipālībhiḥ |
Dative |
नैपाल्यै
naipālyai |
नैपालीभ्याम्
naipālībhyām |
नैपालीभ्यः
naipālībhyaḥ |
Ablative |
नैपाल्याः
naipālyāḥ |
नैपालीभ्याम्
naipālībhyām |
नैपालीभ्यः
naipālībhyaḥ |
Genitive |
नैपाल्याः
naipālyāḥ |
नैपाल्योः
naipālyoḥ |
नैपालीनाम्
naipālīnām |
Locative |
नैपाल्याम्
naipālyām |
नैपाल्योः
naipālyoḥ |
नैपालीषु
naipālīṣu |