| Singular | Dual | Plural |
Nominative |
नैपालीया
naipālīyā
|
नैपालीये
naipālīye
|
नैपालीयाः
naipālīyāḥ
|
Vocative |
नैपालीये
naipālīye
|
नैपालीये
naipālīye
|
नैपालीयाः
naipālīyāḥ
|
Accusative |
नैपालीयाम्
naipālīyām
|
नैपालीये
naipālīye
|
नैपालीयाः
naipālīyāḥ
|
Instrumental |
नैपालीयया
naipālīyayā
|
नैपालीयाभ्याम्
naipālīyābhyām
|
नैपालीयाभिः
naipālīyābhiḥ
|
Dative |
नैपालीयायै
naipālīyāyai
|
नैपालीयाभ्याम्
naipālīyābhyām
|
नैपालीयाभ्यः
naipālīyābhyaḥ
|
Ablative |
नैपालीयायाः
naipālīyāyāḥ
|
नैपालीयाभ्याम्
naipālīyābhyām
|
नैपालीयाभ्यः
naipālīyābhyaḥ
|
Genitive |
नैपालीयायाः
naipālīyāyāḥ
|
नैपालीययोः
naipālīyayoḥ
|
नैपालीयानाम्
naipālīyānām
|
Locative |
नैपालीयायाम्
naipālīyāyām
|
नैपालीययोः
naipālīyayoḥ
|
नैपालीयासु
naipālīyāsu
|