| Singular | Dual | Plural |
Nominativo |
नैपालीया
naipālīyā
|
नैपालीये
naipālīye
|
नैपालीयाः
naipālīyāḥ
|
Vocativo |
नैपालीये
naipālīye
|
नैपालीये
naipālīye
|
नैपालीयाः
naipālīyāḥ
|
Acusativo |
नैपालीयाम्
naipālīyām
|
नैपालीये
naipālīye
|
नैपालीयाः
naipālīyāḥ
|
Instrumental |
नैपालीयया
naipālīyayā
|
नैपालीयाभ्याम्
naipālīyābhyām
|
नैपालीयाभिः
naipālīyābhiḥ
|
Dativo |
नैपालीयायै
naipālīyāyai
|
नैपालीयाभ्याम्
naipālīyābhyām
|
नैपालीयाभ्यः
naipālīyābhyaḥ
|
Ablativo |
नैपालीयायाः
naipālīyāyāḥ
|
नैपालीयाभ्याम्
naipālīyābhyām
|
नैपालीयाभ्यः
naipālīyābhyaḥ
|
Genitivo |
नैपालीयायाः
naipālīyāyāḥ
|
नैपालीययोः
naipālīyayoḥ
|
नैपालीयानाम्
naipālīyānām
|
Locativo |
नैपालीयायाम्
naipālīyāyām
|
नैपालीययोः
naipālīyayoḥ
|
नैपालीयासु
naipālīyāsu
|