| Singular | Dual | Plural |
Nominative |
नैमित्तिकक्रिया
naimittikakriyā
|
नैमित्तिकक्रिये
naimittikakriye
|
नैमित्तिकक्रियाः
naimittikakriyāḥ
|
Vocative |
नैमित्तिकक्रिये
naimittikakriye
|
नैमित्तिकक्रिये
naimittikakriye
|
नैमित्तिकक्रियाः
naimittikakriyāḥ
|
Accusative |
नैमित्तिकक्रियाम्
naimittikakriyām
|
नैमित्तिकक्रिये
naimittikakriye
|
नैमित्तिकक्रियाः
naimittikakriyāḥ
|
Instrumental |
नैमित्तिकक्रियया
naimittikakriyayā
|
नैमित्तिकक्रियाभ्याम्
naimittikakriyābhyām
|
नैमित्तिकक्रियाभिः
naimittikakriyābhiḥ
|
Dative |
नैमित्तिकक्रियायै
naimittikakriyāyai
|
नैमित्तिकक्रियाभ्याम्
naimittikakriyābhyām
|
नैमित्तिकक्रियाभ्यः
naimittikakriyābhyaḥ
|
Ablative |
नैमित्तिकक्रियायाः
naimittikakriyāyāḥ
|
नैमित्तिकक्रियाभ्याम्
naimittikakriyābhyām
|
नैमित्तिकक्रियाभ्यः
naimittikakriyābhyaḥ
|
Genitive |
नैमित्तिकक्रियायाः
naimittikakriyāyāḥ
|
नैमित्तिकक्रिययोः
naimittikakriyayoḥ
|
नैमित्तिकक्रियाणाम्
naimittikakriyāṇām
|
Locative |
नैमित्तिकक्रियायाम्
naimittikakriyāyām
|
नैमित्तिकक्रिययोः
naimittikakriyayoḥ
|
नैमित्तिकक्रियासु
naimittikakriyāsu
|