Sanskrit tools

Sanskrit declension


Declension of नैमित्तिकक्रिया naimittikakriyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैमित्तिकक्रिया naimittikakriyā
नैमित्तिकक्रिये naimittikakriye
नैमित्तिकक्रियाः naimittikakriyāḥ
Vocative नैमित्तिकक्रिये naimittikakriye
नैमित्तिकक्रिये naimittikakriye
नैमित्तिकक्रियाः naimittikakriyāḥ
Accusative नैमित्तिकक्रियाम् naimittikakriyām
नैमित्तिकक्रिये naimittikakriye
नैमित्तिकक्रियाः naimittikakriyāḥ
Instrumental नैमित्तिकक्रियया naimittikakriyayā
नैमित्तिकक्रियाभ्याम् naimittikakriyābhyām
नैमित्तिकक्रियाभिः naimittikakriyābhiḥ
Dative नैमित्तिकक्रियायै naimittikakriyāyai
नैमित्तिकक्रियाभ्याम् naimittikakriyābhyām
नैमित्तिकक्रियाभ्यः naimittikakriyābhyaḥ
Ablative नैमित्तिकक्रियायाः naimittikakriyāyāḥ
नैमित्तिकक्रियाभ्याम् naimittikakriyābhyām
नैमित्तिकक्रियाभ्यः naimittikakriyābhyaḥ
Genitive नैमित्तिकक्रियायाः naimittikakriyāyāḥ
नैमित्तिकक्रिययोः naimittikakriyayoḥ
नैमित्तिकक्रियाणाम् naimittikakriyāṇām
Locative नैमित्तिकक्रियायाम् naimittikakriyāyām
नैमित्तिकक्रिययोः naimittikakriyayoḥ
नैमित्तिकक्रियासु naimittikakriyāsu