| Singular | Dual | Plural |
Nominativo |
नैमित्तिकक्रिया
naimittikakriyā
|
नैमित्तिकक्रिये
naimittikakriye
|
नैमित्तिकक्रियाः
naimittikakriyāḥ
|
Vocativo |
नैमित्तिकक्रिये
naimittikakriye
|
नैमित्तिकक्रिये
naimittikakriye
|
नैमित्तिकक्रियाः
naimittikakriyāḥ
|
Acusativo |
नैमित्तिकक्रियाम्
naimittikakriyām
|
नैमित्तिकक्रिये
naimittikakriye
|
नैमित्तिकक्रियाः
naimittikakriyāḥ
|
Instrumental |
नैमित्तिकक्रियया
naimittikakriyayā
|
नैमित्तिकक्रियाभ्याम्
naimittikakriyābhyām
|
नैमित्तिकक्रियाभिः
naimittikakriyābhiḥ
|
Dativo |
नैमित्तिकक्रियायै
naimittikakriyāyai
|
नैमित्तिकक्रियाभ्याम्
naimittikakriyābhyām
|
नैमित्तिकक्रियाभ्यः
naimittikakriyābhyaḥ
|
Ablativo |
नैमित्तिकक्रियायाः
naimittikakriyāyāḥ
|
नैमित्तिकक्रियाभ्याम्
naimittikakriyābhyām
|
नैमित्तिकक्रियाभ्यः
naimittikakriyābhyaḥ
|
Genitivo |
नैमित्तिकक्रियायाः
naimittikakriyāyāḥ
|
नैमित्तिकक्रिययोः
naimittikakriyayoḥ
|
नैमित्तिकक्रियाणाम्
naimittikakriyāṇām
|
Locativo |
नैमित्तिकक्रियायाम्
naimittikakriyāyām
|
नैमित्तिकक्रिययोः
naimittikakriyayoḥ
|
नैमित्तिकक्रियासु
naimittikakriyāsu
|