Sanskrit tools

Sanskrit declension


Declension of अगूढभाव agūḍhabhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगूढभावः agūḍhabhāvaḥ
अगूढभावौ agūḍhabhāvau
अगूढभावाः agūḍhabhāvāḥ
Vocative अगूढभाव agūḍhabhāva
अगूढभावौ agūḍhabhāvau
अगूढभावाः agūḍhabhāvāḥ
Accusative अगूढभावम् agūḍhabhāvam
अगूढभावौ agūḍhabhāvau
अगूढभावान् agūḍhabhāvān
Instrumental अगूढभावेन agūḍhabhāvena
अगूढभावाभ्याम् agūḍhabhāvābhyām
अगूढभावैः agūḍhabhāvaiḥ
Dative अगूढभावाय agūḍhabhāvāya
अगूढभावाभ्याम् agūḍhabhāvābhyām
अगूढभावेभ्यः agūḍhabhāvebhyaḥ
Ablative अगूढभावात् agūḍhabhāvāt
अगूढभावाभ्याम् agūḍhabhāvābhyām
अगूढभावेभ्यः agūḍhabhāvebhyaḥ
Genitive अगूढभावस्य agūḍhabhāvasya
अगूढभावयोः agūḍhabhāvayoḥ
अगूढभावानाम् agūḍhabhāvānām
Locative अगूढभावे agūḍhabhāve
अगूढभावयोः agūḍhabhāvayoḥ
अगूढभावेषु agūḍhabhāveṣu