| Singular | Dual | Plural |
Nominativo |
अगूढभावः
agūḍhabhāvaḥ
|
अगूढभावौ
agūḍhabhāvau
|
अगूढभावाः
agūḍhabhāvāḥ
|
Vocativo |
अगूढभाव
agūḍhabhāva
|
अगूढभावौ
agūḍhabhāvau
|
अगूढभावाः
agūḍhabhāvāḥ
|
Acusativo |
अगूढभावम्
agūḍhabhāvam
|
अगूढभावौ
agūḍhabhāvau
|
अगूढभावान्
agūḍhabhāvān
|
Instrumental |
अगूढभावेन
agūḍhabhāvena
|
अगूढभावाभ्याम्
agūḍhabhāvābhyām
|
अगूढभावैः
agūḍhabhāvaiḥ
|
Dativo |
अगूढभावाय
agūḍhabhāvāya
|
अगूढभावाभ्याम्
agūḍhabhāvābhyām
|
अगूढभावेभ्यः
agūḍhabhāvebhyaḥ
|
Ablativo |
अगूढभावात्
agūḍhabhāvāt
|
अगूढभावाभ्याम्
agūḍhabhāvābhyām
|
अगूढभावेभ्यः
agūḍhabhāvebhyaḥ
|
Genitivo |
अगूढभावस्य
agūḍhabhāvasya
|
अगूढभावयोः
agūḍhabhāvayoḥ
|
अगूढभावानाम्
agūḍhabhāvānām
|
Locativo |
अगूढभावे
agūḍhabhāve
|
अगूढभावयोः
agūḍhabhāvayoḥ
|
अगूढभावेषु
agūḍhabhāveṣu
|