Sanskrit tools

Sanskrit declension


Declension of अगूढभावा agūḍhabhāvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगूढभावा agūḍhabhāvā
अगूढभावे agūḍhabhāve
अगूढभावाः agūḍhabhāvāḥ
Vocative अगूढभावे agūḍhabhāve
अगूढभावे agūḍhabhāve
अगूढभावाः agūḍhabhāvāḥ
Accusative अगूढभावाम् agūḍhabhāvām
अगूढभावे agūḍhabhāve
अगूढभावाः agūḍhabhāvāḥ
Instrumental अगूढभावया agūḍhabhāvayā
अगूढभावाभ्याम् agūḍhabhāvābhyām
अगूढभावाभिः agūḍhabhāvābhiḥ
Dative अगूढभावायै agūḍhabhāvāyai
अगूढभावाभ्याम् agūḍhabhāvābhyām
अगूढभावाभ्यः agūḍhabhāvābhyaḥ
Ablative अगूढभावायाः agūḍhabhāvāyāḥ
अगूढभावाभ्याम् agūḍhabhāvābhyām
अगूढभावाभ्यः agūḍhabhāvābhyaḥ
Genitive अगूढभावायाः agūḍhabhāvāyāḥ
अगूढभावयोः agūḍhabhāvayoḥ
अगूढभावानाम् agūḍhabhāvānām
Locative अगूढभावायाम् agūḍhabhāvāyām
अगूढभावयोः agūḍhabhāvayoḥ
अगूढभावासु agūḍhabhāvāsu