| Singular | Dual | Plural |
Nominativo |
अगूढभावा
agūḍhabhāvā
|
अगूढभावे
agūḍhabhāve
|
अगूढभावाः
agūḍhabhāvāḥ
|
Vocativo |
अगूढभावे
agūḍhabhāve
|
अगूढभावे
agūḍhabhāve
|
अगूढभावाः
agūḍhabhāvāḥ
|
Acusativo |
अगूढभावाम्
agūḍhabhāvām
|
अगूढभावे
agūḍhabhāve
|
अगूढभावाः
agūḍhabhāvāḥ
|
Instrumental |
अगूढभावया
agūḍhabhāvayā
|
अगूढभावाभ्याम्
agūḍhabhāvābhyām
|
अगूढभावाभिः
agūḍhabhāvābhiḥ
|
Dativo |
अगूढभावायै
agūḍhabhāvāyai
|
अगूढभावाभ्याम्
agūḍhabhāvābhyām
|
अगूढभावाभ्यः
agūḍhabhāvābhyaḥ
|
Ablativo |
अगूढभावायाः
agūḍhabhāvāyāḥ
|
अगूढभावाभ्याम्
agūḍhabhāvābhyām
|
अगूढभावाभ्यः
agūḍhabhāvābhyaḥ
|
Genitivo |
अगूढभावायाः
agūḍhabhāvāyāḥ
|
अगूढभावयोः
agūḍhabhāvayoḥ
|
अगूढभावानाम्
agūḍhabhāvānām
|
Locativo |
अगूढभावायाम्
agūḍhabhāvāyām
|
अगूढभावयोः
agūḍhabhāvayoḥ
|
अगूढभावासु
agūḍhabhāvāsu
|