Sanskrit tools

Sanskrit declension


Declension of अगृभीता agṛbhītā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगृभीता agṛbhītā
अगृभीते agṛbhīte
अगृभीताः agṛbhītāḥ
Vocative अगृभीते agṛbhīte
अगृभीते agṛbhīte
अगृभीताः agṛbhītāḥ
Accusative अगृभीताम् agṛbhītām
अगृभीते agṛbhīte
अगृभीताः agṛbhītāḥ
Instrumental अगृभीतया agṛbhītayā
अगृभीताभ्याम् agṛbhītābhyām
अगृभीताभिः agṛbhītābhiḥ
Dative अगृभीतायै agṛbhītāyai
अगृभीताभ्याम् agṛbhītābhyām
अगृभीताभ्यः agṛbhītābhyaḥ
Ablative अगृभीतायाः agṛbhītāyāḥ
अगृभीताभ्याम् agṛbhītābhyām
अगृभीताभ्यः agṛbhītābhyaḥ
Genitive अगृभीतायाः agṛbhītāyāḥ
अगृभीतयोः agṛbhītayoḥ
अगृभीतानाम् agṛbhītānām
Locative अगृभीतायाम् agṛbhītāyām
अगृभीतयोः agṛbhītayoḥ
अगृभीतासु agṛbhītāsu