Singular | Dual | Plural | |
Nominative |
अगृभीता
agṛbhītā |
अगृभीते
agṛbhīte |
अगृभीताः
agṛbhītāḥ |
Vocative |
अगृभीते
agṛbhīte |
अगृभीते
agṛbhīte |
अगृभीताः
agṛbhītāḥ |
Accusative |
अगृभीताम्
agṛbhītām |
अगृभीते
agṛbhīte |
अगृभीताः
agṛbhītāḥ |
Instrumental |
अगृभीतया
agṛbhītayā |
अगृभीताभ्याम्
agṛbhītābhyām |
अगृभीताभिः
agṛbhītābhiḥ |
Dative |
अगृभीतायै
agṛbhītāyai |
अगृभीताभ्याम्
agṛbhītābhyām |
अगृभीताभ्यः
agṛbhītābhyaḥ |
Ablative |
अगृभीतायाः
agṛbhītāyāḥ |
अगृभीताभ्याम्
agṛbhītābhyām |
अगृभीताभ्यः
agṛbhītābhyaḥ |
Genitive |
अगृभीतायाः
agṛbhītāyāḥ |
अगृभीतयोः
agṛbhītayoḥ |
अगृभीतानाम्
agṛbhītānām |
Locative |
अगृभीतायाम्
agṛbhītāyām |
अगृभीतयोः
agṛbhītayoḥ |
अगृभीतासु
agṛbhītāsu |