Singular | Dual | Plural | |
Nominativo |
अगृभीता
agṛbhītā |
अगृभीते
agṛbhīte |
अगृभीताः
agṛbhītāḥ |
Vocativo |
अगृभीते
agṛbhīte |
अगृभीते
agṛbhīte |
अगृभीताः
agṛbhītāḥ |
Acusativo |
अगृभीताम्
agṛbhītām |
अगृभीते
agṛbhīte |
अगृभीताः
agṛbhītāḥ |
Instrumental |
अगृभीतया
agṛbhītayā |
अगृभीताभ्याम्
agṛbhītābhyām |
अगृभीताभिः
agṛbhītābhiḥ |
Dativo |
अगृभीतायै
agṛbhītāyai |
अगृभीताभ्याम्
agṛbhītābhyām |
अगृभीताभ्यः
agṛbhītābhyaḥ |
Ablativo |
अगृभीतायाः
agṛbhītāyāḥ |
अगृभीताभ्याम्
agṛbhītābhyām |
अगृभीताभ्यः
agṛbhītābhyaḥ |
Genitivo |
अगृभीतायाः
agṛbhītāyāḥ |
अगृभीतयोः
agṛbhītayoḥ |
अगृभीतानाम्
agṛbhītānām |
Locativo |
अगृभीतायाम्
agṛbhītāyām |
अगृभीतयोः
agṛbhītayoḥ |
अगृभीतासु
agṛbhītāsu |