Sanskrit tools

Sanskrit declension


Declension of अगृभीत agṛbhīta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगृभीतम् agṛbhītam
अगृभीते agṛbhīte
अगृभीतानि agṛbhītāni
Vocative अगृभीत agṛbhīta
अगृभीते agṛbhīte
अगृभीतानि agṛbhītāni
Accusative अगृभीतम् agṛbhītam
अगृभीते agṛbhīte
अगृभीतानि agṛbhītāni
Instrumental अगृभीतेन agṛbhītena
अगृभीताभ्याम् agṛbhītābhyām
अगृभीतैः agṛbhītaiḥ
Dative अगृभीताय agṛbhītāya
अगृभीताभ्याम् agṛbhītābhyām
अगृभीतेभ्यः agṛbhītebhyaḥ
Ablative अगृभीतात् agṛbhītāt
अगृभीताभ्याम् agṛbhītābhyām
अगृभीतेभ्यः agṛbhītebhyaḥ
Genitive अगृभीतस्य agṛbhītasya
अगृभीतयोः agṛbhītayoḥ
अगृभीतानाम् agṛbhītānām
Locative अगृभीते agṛbhīte
अगृभीतयोः agṛbhītayoḥ
अगृभीतेषु agṛbhīteṣu