Singular | Dual | Plural | |
Nominative |
अगृभीतम्
agṛbhītam |
अगृभीते
agṛbhīte |
अगृभीतानि
agṛbhītāni |
Vocative |
अगृभीत
agṛbhīta |
अगृभीते
agṛbhīte |
अगृभीतानि
agṛbhītāni |
Accusative |
अगृभीतम्
agṛbhītam |
अगृभीते
agṛbhīte |
अगृभीतानि
agṛbhītāni |
Instrumental |
अगृभीतेन
agṛbhītena |
अगृभीताभ्याम्
agṛbhītābhyām |
अगृभीतैः
agṛbhītaiḥ |
Dative |
अगृभीताय
agṛbhītāya |
अगृभीताभ्याम्
agṛbhītābhyām |
अगृभीतेभ्यः
agṛbhītebhyaḥ |
Ablative |
अगृभीतात्
agṛbhītāt |
अगृभीताभ्याम्
agṛbhītābhyām |
अगृभीतेभ्यः
agṛbhītebhyaḥ |
Genitive |
अगृभीतस्य
agṛbhītasya |
अगृभीतयोः
agṛbhītayoḥ |
अगृभीतानाम्
agṛbhītānām |
Locative |
अगृभीते
agṛbhīte |
अगृभीतयोः
agṛbhītayoḥ |
अगृभीतेषु
agṛbhīteṣu |