Singular | Dual | Plural | |
Nominativo |
अगृभीतम्
agṛbhītam |
अगृभीते
agṛbhīte |
अगृभीतानि
agṛbhītāni |
Vocativo |
अगृभीत
agṛbhīta |
अगृभीते
agṛbhīte |
अगृभीतानि
agṛbhītāni |
Acusativo |
अगृभीतम्
agṛbhītam |
अगृभीते
agṛbhīte |
अगृभीतानि
agṛbhītāni |
Instrumental |
अगृभीतेन
agṛbhītena |
अगृभीताभ्याम्
agṛbhītābhyām |
अगृभीतैः
agṛbhītaiḥ |
Dativo |
अगृभीताय
agṛbhītāya |
अगृभीताभ्याम्
agṛbhītābhyām |
अगृभीतेभ्यः
agṛbhītebhyaḥ |
Ablativo |
अगृभीतात्
agṛbhītāt |
अगृभीताभ्याम्
agṛbhītābhyām |
अगृभीतेभ्यः
agṛbhītebhyaḥ |
Genitivo |
अगृभीतस्य
agṛbhītasya |
अगृभीतयोः
agṛbhītayoḥ |
अगृभीतानाम्
agṛbhītānām |
Locativo |
अगृभीते
agṛbhīte |
अगृभीतयोः
agṛbhītayoḥ |
अगृभीतेषु
agṛbhīteṣu |