| Singular | Dual | Plural |
Nominative |
पक्वगात्रा
pakvagātrā
|
पक्वगात्रे
pakvagātre
|
पक्वगात्राः
pakvagātrāḥ
|
Vocative |
पक्वगात्रे
pakvagātre
|
पक्वगात्रे
pakvagātre
|
पक्वगात्राः
pakvagātrāḥ
|
Accusative |
पक्वगात्राम्
pakvagātrām
|
पक्वगात्रे
pakvagātre
|
पक्वगात्राः
pakvagātrāḥ
|
Instrumental |
पक्वगात्रया
pakvagātrayā
|
पक्वगात्राभ्याम्
pakvagātrābhyām
|
पक्वगात्राभिः
pakvagātrābhiḥ
|
Dative |
पक्वगात्रायै
pakvagātrāyai
|
पक्वगात्राभ्याम्
pakvagātrābhyām
|
पक्वगात्राभ्यः
pakvagātrābhyaḥ
|
Ablative |
पक्वगात्रायाः
pakvagātrāyāḥ
|
पक्वगात्राभ्याम्
pakvagātrābhyām
|
पक्वगात्राभ्यः
pakvagātrābhyaḥ
|
Genitive |
पक्वगात्रायाः
pakvagātrāyāḥ
|
पक्वगात्रयोः
pakvagātrayoḥ
|
पक्वगात्राणाम्
pakvagātrāṇām
|
Locative |
पक्वगात्रायाम्
pakvagātrāyām
|
पक्वगात्रयोः
pakvagātrayoḥ
|
पक्वगात्रासु
pakvagātrāsu
|