| Singular | Dual | Plural |
Nominativo |
पक्वगात्रा
pakvagātrā
|
पक्वगात्रे
pakvagātre
|
पक्वगात्राः
pakvagātrāḥ
|
Vocativo |
पक्वगात्रे
pakvagātre
|
पक्वगात्रे
pakvagātre
|
पक्वगात्राः
pakvagātrāḥ
|
Acusativo |
पक्वगात्राम्
pakvagātrām
|
पक्वगात्रे
pakvagātre
|
पक्वगात्राः
pakvagātrāḥ
|
Instrumental |
पक्वगात्रया
pakvagātrayā
|
पक्वगात्राभ्याम्
pakvagātrābhyām
|
पक्वगात्राभिः
pakvagātrābhiḥ
|
Dativo |
पक्वगात्रायै
pakvagātrāyai
|
पक्वगात्राभ्याम्
pakvagātrābhyām
|
पक्वगात्राभ्यः
pakvagātrābhyaḥ
|
Ablativo |
पक्वगात्रायाः
pakvagātrāyāḥ
|
पक्वगात्राभ्याम्
pakvagātrābhyām
|
पक्वगात्राभ्यः
pakvagātrābhyaḥ
|
Genitivo |
पक्वगात्रायाः
pakvagātrāyāḥ
|
पक्वगात्रयोः
pakvagātrayoḥ
|
पक्वगात्राणाम्
pakvagātrāṇām
|
Locativo |
पक्वगात्रायाम्
pakvagātrāyām
|
पक्वगात्रयोः
pakvagātrayoḥ
|
पक्वगात्रासु
pakvagātrāsu
|