Sanskrit tools

Sanskrit declension


Declension of पक्वता pakvatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पक्वता pakvatā
पक्वते pakvate
पक्वताः pakvatāḥ
Vocative पक्वते pakvate
पक्वते pakvate
पक्वताः pakvatāḥ
Accusative पक्वताम् pakvatām
पक्वते pakvate
पक्वताः pakvatāḥ
Instrumental पक्वतया pakvatayā
पक्वताभ्याम् pakvatābhyām
पक्वताभिः pakvatābhiḥ
Dative पक्वतायै pakvatāyai
पक्वताभ्याम् pakvatābhyām
पक्वताभ्यः pakvatābhyaḥ
Ablative पक्वतायाः pakvatāyāḥ
पक्वताभ्याम् pakvatābhyām
पक्वताभ्यः pakvatābhyaḥ
Genitive पक्वतायाः pakvatāyāḥ
पक्वतयोः pakvatayoḥ
पक्वतानाम् pakvatānām
Locative पक्वतायाम् pakvatāyām
पक्वतयोः pakvatayoḥ
पक्वतासु pakvatāsu