Singular | Dual | Plural | |
Nominative |
पक्वता
pakvatā |
पक्वते
pakvate |
पक्वताः
pakvatāḥ |
Vocative |
पक्वते
pakvate |
पक्वते
pakvate |
पक्वताः
pakvatāḥ |
Accusative |
पक्वताम्
pakvatām |
पक्वते
pakvate |
पक्वताः
pakvatāḥ |
Instrumental |
पक्वतया
pakvatayā |
पक्वताभ्याम्
pakvatābhyām |
पक्वताभिः
pakvatābhiḥ |
Dative |
पक्वतायै
pakvatāyai |
पक्वताभ्याम्
pakvatābhyām |
पक्वताभ्यः
pakvatābhyaḥ |
Ablative |
पक्वतायाः
pakvatāyāḥ |
पक्वताभ्याम्
pakvatābhyām |
पक्वताभ्यः
pakvatābhyaḥ |
Genitive |
पक्वतायाः
pakvatāyāḥ |
पक्वतयोः
pakvatayoḥ |
पक्वतानाम्
pakvatānām |
Locative |
पक्वतायाम्
pakvatāyām |
पक्वतयोः
pakvatayoḥ |
पक्वतासु
pakvatāsu |