Singular | Dual | Plural | |
Nominativo |
पक्वता
pakvatā |
पक्वते
pakvate |
पक्वताः
pakvatāḥ |
Vocativo |
पक्वते
pakvate |
पक्वते
pakvate |
पक्वताः
pakvatāḥ |
Acusativo |
पक्वताम्
pakvatām |
पक्वते
pakvate |
पक्वताः
pakvatāḥ |
Instrumental |
पक्वतया
pakvatayā |
पक्वताभ्याम्
pakvatābhyām |
पक्वताभिः
pakvatābhiḥ |
Dativo |
पक्वतायै
pakvatāyai |
पक्वताभ्याम्
pakvatābhyām |
पक्वताभ्यः
pakvatābhyaḥ |
Ablativo |
पक्वतायाः
pakvatāyāḥ |
पक्वताभ्याम्
pakvatābhyām |
पक्वताभ्यः
pakvatābhyaḥ |
Genitivo |
पक्वतायाः
pakvatāyāḥ |
पक्वतयोः
pakvatayoḥ |
पक्वतानाम्
pakvatānām |
Locativo |
पक्वतायाम्
pakvatāyām |
पक्वतयोः
pakvatayoḥ |
पक्वतासु
pakvatāsu |