| Singular | Dual | Plural |
Nominative |
पक्ववती
pakvavatī
|
पक्ववत्यौ
pakvavatyau
|
पक्ववत्यः
pakvavatyaḥ
|
Vocative |
पक्ववति
pakvavati
|
पक्ववत्यौ
pakvavatyau
|
पक्ववत्यः
pakvavatyaḥ
|
Accusative |
पक्ववतीम्
pakvavatīm
|
पक्ववत्यौ
pakvavatyau
|
पक्ववतीः
pakvavatīḥ
|
Instrumental |
पक्ववत्या
pakvavatyā
|
पक्ववतीभ्याम्
pakvavatībhyām
|
पक्ववतीभिः
pakvavatībhiḥ
|
Dative |
पक्ववत्यै
pakvavatyai
|
पक्ववतीभ्याम्
pakvavatībhyām
|
पक्ववतीभ्यः
pakvavatībhyaḥ
|
Ablative |
पक्ववत्याः
pakvavatyāḥ
|
पक्ववतीभ्याम्
pakvavatībhyām
|
पक्ववतीभ्यः
pakvavatībhyaḥ
|
Genitive |
पक्ववत्याः
pakvavatyāḥ
|
पक्ववत्योः
pakvavatyoḥ
|
पक्ववतीनाम्
pakvavatīnām
|
Locative |
पक्ववत्याम्
pakvavatyām
|
पक्ववत्योः
pakvavatyoḥ
|
पक्ववतीषु
pakvavatīṣu
|