Sanskrit tools

Sanskrit declension


Declension of पक्वान्न pakvānna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पक्वान्नम् pakvānnam
पक्वान्ने pakvānne
पक्वान्नानि pakvānnāni
Vocative पक्वान्न pakvānna
पक्वान्ने pakvānne
पक्वान्नानि pakvānnāni
Accusative पक्वान्नम् pakvānnam
पक्वान्ने pakvānne
पक्वान्नानि pakvānnāni
Instrumental पक्वान्नेन pakvānnena
पक्वान्नाभ्याम् pakvānnābhyām
पक्वान्नैः pakvānnaiḥ
Dative पक्वान्नाय pakvānnāya
पक्वान्नाभ्याम् pakvānnābhyām
पक्वान्नेभ्यः pakvānnebhyaḥ
Ablative पक्वान्नात् pakvānnāt
पक्वान्नाभ्याम् pakvānnābhyām
पक्वान्नेभ्यः pakvānnebhyaḥ
Genitive पक्वान्नस्य pakvānnasya
पक्वान्नयोः pakvānnayoḥ
पक्वान्नानाम् pakvānnānām
Locative पक्वान्ने pakvānne
पक्वान्नयोः pakvānnayoḥ
पक्वान्नेषु pakvānneṣu