| Singular | Dual | Plural |
Nominativo |
पक्वान्नम्
pakvānnam
|
पक्वान्ने
pakvānne
|
पक्वान्नानि
pakvānnāni
|
Vocativo |
पक्वान्न
pakvānna
|
पक्वान्ने
pakvānne
|
पक्वान्नानि
pakvānnāni
|
Acusativo |
पक्वान्नम्
pakvānnam
|
पक्वान्ने
pakvānne
|
पक्वान्नानि
pakvānnāni
|
Instrumental |
पक्वान्नेन
pakvānnena
|
पक्वान्नाभ्याम्
pakvānnābhyām
|
पक्वान्नैः
pakvānnaiḥ
|
Dativo |
पक्वान्नाय
pakvānnāya
|
पक्वान्नाभ्याम्
pakvānnābhyām
|
पक्वान्नेभ्यः
pakvānnebhyaḥ
|
Ablativo |
पक्वान्नात्
pakvānnāt
|
पक्वान्नाभ्याम्
pakvānnābhyām
|
पक्वान्नेभ्यः
pakvānnebhyaḥ
|
Genitivo |
पक्वान्नस्य
pakvānnasya
|
पक्वान्नयोः
pakvānnayoḥ
|
पक्वान्नानाम्
pakvānnānām
|
Locativo |
पक्वान्ने
pakvānne
|
पक्वान्नयोः
pakvānnayoḥ
|
पक्वान्नेषु
pakvānneṣu
|