Sanskrit tools

Sanskrit declension


Declension of पक्वेष्टकचित pakveṣṭakacita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पक्वेष्टकचितम् pakveṣṭakacitam
पक्वेष्टकचिते pakveṣṭakacite
पक्वेष्टकचितानि pakveṣṭakacitāni
Vocative पक्वेष्टकचित pakveṣṭakacita
पक्वेष्टकचिते pakveṣṭakacite
पक्वेष्टकचितानि pakveṣṭakacitāni
Accusative पक्वेष्टकचितम् pakveṣṭakacitam
पक्वेष्टकचिते pakveṣṭakacite
पक्वेष्टकचितानि pakveṣṭakacitāni
Instrumental पक्वेष्टकचितेन pakveṣṭakacitena
पक्वेष्टकचिताभ्याम् pakveṣṭakacitābhyām
पक्वेष्टकचितैः pakveṣṭakacitaiḥ
Dative पक्वेष्टकचिताय pakveṣṭakacitāya
पक्वेष्टकचिताभ्याम् pakveṣṭakacitābhyām
पक्वेष्टकचितेभ्यः pakveṣṭakacitebhyaḥ
Ablative पक्वेष्टकचितात् pakveṣṭakacitāt
पक्वेष्टकचिताभ्याम् pakveṣṭakacitābhyām
पक्वेष्टकचितेभ्यः pakveṣṭakacitebhyaḥ
Genitive पक्वेष्टकचितस्य pakveṣṭakacitasya
पक्वेष्टकचितयोः pakveṣṭakacitayoḥ
पक्वेष्टकचितानाम् pakveṣṭakacitānām
Locative पक्वेष्टकचिते pakveṣṭakacite
पक्वेष्टकचितयोः pakveṣṭakacitayoḥ
पक्वेष्टकचितेषु pakveṣṭakaciteṣu