| Singular | Dual | Plural |
Nominativo |
पक्वेष्टकचितम्
pakveṣṭakacitam
|
पक्वेष्टकचिते
pakveṣṭakacite
|
पक्वेष्टकचितानि
pakveṣṭakacitāni
|
Vocativo |
पक्वेष्टकचित
pakveṣṭakacita
|
पक्वेष्टकचिते
pakveṣṭakacite
|
पक्वेष्टकचितानि
pakveṣṭakacitāni
|
Acusativo |
पक्वेष्टकचितम्
pakveṣṭakacitam
|
पक्वेष्टकचिते
pakveṣṭakacite
|
पक्वेष्टकचितानि
pakveṣṭakacitāni
|
Instrumental |
पक्वेष्टकचितेन
pakveṣṭakacitena
|
पक्वेष्टकचिताभ्याम्
pakveṣṭakacitābhyām
|
पक्वेष्टकचितैः
pakveṣṭakacitaiḥ
|
Dativo |
पक्वेष्टकचिताय
pakveṣṭakacitāya
|
पक्वेष्टकचिताभ्याम्
pakveṣṭakacitābhyām
|
पक्वेष्टकचितेभ्यः
pakveṣṭakacitebhyaḥ
|
Ablativo |
पक्वेष्टकचितात्
pakveṣṭakacitāt
|
पक्वेष्टकचिताभ्याम्
pakveṣṭakacitābhyām
|
पक्वेष्टकचितेभ्यः
pakveṣṭakacitebhyaḥ
|
Genitivo |
पक्वेष्टकचितस्य
pakveṣṭakacitasya
|
पक्वेष्टकचितयोः
pakveṣṭakacitayoḥ
|
पक्वेष्टकचितानाम्
pakveṣṭakacitānām
|
Locativo |
पक्वेष्टकचिते
pakveṣṭakacite
|
पक्वेष्टकचितयोः
pakveṣṭakacitayoḥ
|
पक्वेष्टकचितेषु
pakveṣṭakaciteṣu
|