| Singular | Dual | Plural |
Nominative |
पक्वेष्टकामयी
pakveṣṭakāmayī
|
पक्वेष्टकामय्यौ
pakveṣṭakāmayyau
|
पक्वेष्टकामय्यः
pakveṣṭakāmayyaḥ
|
Vocative |
पक्वेष्टकामयि
pakveṣṭakāmayi
|
पक्वेष्टकामय्यौ
pakveṣṭakāmayyau
|
पक्वेष्टकामय्यः
pakveṣṭakāmayyaḥ
|
Accusative |
पक्वेष्टकामयीम्
pakveṣṭakāmayīm
|
पक्वेष्टकामय्यौ
pakveṣṭakāmayyau
|
पक्वेष्टकामयीः
pakveṣṭakāmayīḥ
|
Instrumental |
पक्वेष्टकामय्या
pakveṣṭakāmayyā
|
पक्वेष्टकामयीभ्याम्
pakveṣṭakāmayībhyām
|
पक्वेष्टकामयीभिः
pakveṣṭakāmayībhiḥ
|
Dative |
पक्वेष्टकामय्यै
pakveṣṭakāmayyai
|
पक्वेष्टकामयीभ्याम्
pakveṣṭakāmayībhyām
|
पक्वेष्टकामयीभ्यः
pakveṣṭakāmayībhyaḥ
|
Ablative |
पक्वेष्टकामय्याः
pakveṣṭakāmayyāḥ
|
पक्वेष्टकामयीभ्याम्
pakveṣṭakāmayībhyām
|
पक्वेष्टकामयीभ्यः
pakveṣṭakāmayībhyaḥ
|
Genitive |
पक्वेष्टकामय्याः
pakveṣṭakāmayyāḥ
|
पक्वेष्टकामय्योः
pakveṣṭakāmayyoḥ
|
पक्वेष्टकामयीनाम्
pakveṣṭakāmayīnām
|
Locative |
पक्वेष्टकामय्याम्
pakveṣṭakāmayyām
|
पक्वेष्टकामय्योः
pakveṣṭakāmayyoḥ
|
पक्वेष्टकामयीषु
pakveṣṭakāmayīṣu
|