Sanskrit tools

Sanskrit declension


Declension of पक्वेष्टकामयी pakveṣṭakāmayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पक्वेष्टकामयी pakveṣṭakāmayī
पक्वेष्टकामय्यौ pakveṣṭakāmayyau
पक्वेष्टकामय्यः pakveṣṭakāmayyaḥ
Vocative पक्वेष्टकामयि pakveṣṭakāmayi
पक्वेष्टकामय्यौ pakveṣṭakāmayyau
पक्वेष्टकामय्यः pakveṣṭakāmayyaḥ
Accusative पक्वेष्टकामयीम् pakveṣṭakāmayīm
पक्वेष्टकामय्यौ pakveṣṭakāmayyau
पक्वेष्टकामयीः pakveṣṭakāmayīḥ
Instrumental पक्वेष्टकामय्या pakveṣṭakāmayyā
पक्वेष्टकामयीभ्याम् pakveṣṭakāmayībhyām
पक्वेष्टकामयीभिः pakveṣṭakāmayībhiḥ
Dative पक्वेष्टकामय्यै pakveṣṭakāmayyai
पक्वेष्टकामयीभ्याम् pakveṣṭakāmayībhyām
पक्वेष्टकामयीभ्यः pakveṣṭakāmayībhyaḥ
Ablative पक्वेष्टकामय्याः pakveṣṭakāmayyāḥ
पक्वेष्टकामयीभ्याम् pakveṣṭakāmayībhyām
पक्वेष्टकामयीभ्यः pakveṣṭakāmayībhyaḥ
Genitive पक्वेष्टकामय्याः pakveṣṭakāmayyāḥ
पक्वेष्टकामय्योः pakveṣṭakāmayyoḥ
पक्वेष्टकामयीनाम् pakveṣṭakāmayīnām
Locative पक्वेष्टकामय्याम् pakveṣṭakāmayyām
पक्वेष्टकामय्योः pakveṣṭakāmayyoḥ
पक्वेष्टकामयीषु pakveṣṭakāmayīṣu