Sanskrit tools

Sanskrit declension


Declension of पक्वेष्टकामय pakveṣṭakāmaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पक्वेष्टकामयम् pakveṣṭakāmayam
पक्वेष्टकामये pakveṣṭakāmaye
पक्वेष्टकामयानि pakveṣṭakāmayāni
Vocative पक्वेष्टकामय pakveṣṭakāmaya
पक्वेष्टकामये pakveṣṭakāmaye
पक्वेष्टकामयानि pakveṣṭakāmayāni
Accusative पक्वेष्टकामयम् pakveṣṭakāmayam
पक्वेष्टकामये pakveṣṭakāmaye
पक्वेष्टकामयानि pakveṣṭakāmayāni
Instrumental पक्वेष्टकामयेन pakveṣṭakāmayena
पक्वेष्टकामयाभ्याम् pakveṣṭakāmayābhyām
पक्वेष्टकामयैः pakveṣṭakāmayaiḥ
Dative पक्वेष्टकामयाय pakveṣṭakāmayāya
पक्वेष्टकामयाभ्याम् pakveṣṭakāmayābhyām
पक्वेष्टकामयेभ्यः pakveṣṭakāmayebhyaḥ
Ablative पक्वेष्टकामयात् pakveṣṭakāmayāt
पक्वेष्टकामयाभ्याम् pakveṣṭakāmayābhyām
पक्वेष्टकामयेभ्यः pakveṣṭakāmayebhyaḥ
Genitive पक्वेष्टकामयस्य pakveṣṭakāmayasya
पक्वेष्टकामययोः pakveṣṭakāmayayoḥ
पक्वेष्टकामयानाम् pakveṣṭakāmayānām
Locative पक्वेष्टकामये pakveṣṭakāmaye
पक्वेष्टकामययोः pakveṣṭakāmayayoḥ
पक्वेष्टकामयेषु pakveṣṭakāmayeṣu