| Singular | Dual | Plural |
Nominativo |
पक्वेष्टकामयम्
pakveṣṭakāmayam
|
पक्वेष्टकामये
pakveṣṭakāmaye
|
पक्वेष्टकामयानि
pakveṣṭakāmayāni
|
Vocativo |
पक्वेष्टकामय
pakveṣṭakāmaya
|
पक्वेष्टकामये
pakveṣṭakāmaye
|
पक्वेष्टकामयानि
pakveṣṭakāmayāni
|
Acusativo |
पक्वेष्टकामयम्
pakveṣṭakāmayam
|
पक्वेष्टकामये
pakveṣṭakāmaye
|
पक्वेष्टकामयानि
pakveṣṭakāmayāni
|
Instrumental |
पक्वेष्टकामयेन
pakveṣṭakāmayena
|
पक्वेष्टकामयाभ्याम्
pakveṣṭakāmayābhyām
|
पक्वेष्टकामयैः
pakveṣṭakāmayaiḥ
|
Dativo |
पक्वेष्टकामयाय
pakveṣṭakāmayāya
|
पक्वेष्टकामयाभ्याम्
pakveṣṭakāmayābhyām
|
पक्वेष्टकामयेभ्यः
pakveṣṭakāmayebhyaḥ
|
Ablativo |
पक्वेष्टकामयात्
pakveṣṭakāmayāt
|
पक्वेष्टकामयाभ्याम्
pakveṣṭakāmayābhyām
|
पक्वेष्टकामयेभ्यः
pakveṣṭakāmayebhyaḥ
|
Genitivo |
पक्वेष्टकामयस्य
pakveṣṭakāmayasya
|
पक्वेष्टकामययोः
pakveṣṭakāmayayoḥ
|
पक्वेष्टकामयानाम्
pakveṣṭakāmayānām
|
Locativo |
पक्वेष्टकामये
pakveṣṭakāmaye
|
पक्वेष्टकामययोः
pakveṣṭakāmayayoḥ
|
पक्वेष्टकामयेषु
pakveṣṭakāmayeṣu
|