| Singular | Dual | Plural |
Nominative |
पचप्रकूटा
pacaprakūṭā
|
पचप्रकूटे
pacaprakūṭe
|
पचप्रकूटाः
pacaprakūṭāḥ
|
Vocative |
पचप्रकूटे
pacaprakūṭe
|
पचप्रकूटे
pacaprakūṭe
|
पचप्रकूटाः
pacaprakūṭāḥ
|
Accusative |
पचप्रकूटाम्
pacaprakūṭām
|
पचप्रकूटे
pacaprakūṭe
|
पचप्रकूटाः
pacaprakūṭāḥ
|
Instrumental |
पचप्रकूटया
pacaprakūṭayā
|
पचप्रकूटाभ्याम्
pacaprakūṭābhyām
|
पचप्रकूटाभिः
pacaprakūṭābhiḥ
|
Dative |
पचप्रकूटायै
pacaprakūṭāyai
|
पचप्रकूटाभ्याम्
pacaprakūṭābhyām
|
पचप्रकूटाभ्यः
pacaprakūṭābhyaḥ
|
Ablative |
पचप्रकूटायाः
pacaprakūṭāyāḥ
|
पचप्रकूटाभ्याम्
pacaprakūṭābhyām
|
पचप्रकूटाभ्यः
pacaprakūṭābhyaḥ
|
Genitive |
पचप्रकूटायाः
pacaprakūṭāyāḥ
|
पचप्रकूटयोः
pacaprakūṭayoḥ
|
पचप्रकूटानाम्
pacaprakūṭānām
|
Locative |
पचप्रकूटायाम्
pacaprakūṭāyām
|
पचप्रकूटयोः
pacaprakūṭayoḥ
|
पचप्रकूटासु
pacaprakūṭāsu
|