Sanskrit tools

Sanskrit declension


Declension of पचप्रकूटा pacaprakūṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पचप्रकूटा pacaprakūṭā
पचप्रकूटे pacaprakūṭe
पचप्रकूटाः pacaprakūṭāḥ
Vocative पचप्रकूटे pacaprakūṭe
पचप्रकूटे pacaprakūṭe
पचप्रकूटाः pacaprakūṭāḥ
Accusative पचप्रकूटाम् pacaprakūṭām
पचप्रकूटे pacaprakūṭe
पचप्रकूटाः pacaprakūṭāḥ
Instrumental पचप्रकूटया pacaprakūṭayā
पचप्रकूटाभ्याम् pacaprakūṭābhyām
पचप्रकूटाभिः pacaprakūṭābhiḥ
Dative पचप्रकूटायै pacaprakūṭāyai
पचप्रकूटाभ्याम् pacaprakūṭābhyām
पचप्रकूटाभ्यः pacaprakūṭābhyaḥ
Ablative पचप्रकूटायाः pacaprakūṭāyāḥ
पचप्रकूटाभ्याम् pacaprakūṭābhyām
पचप्रकूटाभ्यः pacaprakūṭābhyaḥ
Genitive पचप्रकूटायाः pacaprakūṭāyāḥ
पचप्रकूटयोः pacaprakūṭayoḥ
पचप्रकूटानाम् pacaprakūṭānām
Locative पचप्रकूटायाम् pacaprakūṭāyām
पचप्रकूटयोः pacaprakūṭayoḥ
पचप्रकूटासु pacaprakūṭāsu