| Singular | Dual | Plural |
Nominativo |
पचप्रकूटा
pacaprakūṭā
|
पचप्रकूटे
pacaprakūṭe
|
पचप्रकूटाः
pacaprakūṭāḥ
|
Vocativo |
पचप्रकूटे
pacaprakūṭe
|
पचप्रकूटे
pacaprakūṭe
|
पचप्रकूटाः
pacaprakūṭāḥ
|
Acusativo |
पचप्रकूटाम्
pacaprakūṭām
|
पचप्रकूटे
pacaprakūṭe
|
पचप्रकूटाः
pacaprakūṭāḥ
|
Instrumental |
पचप्रकूटया
pacaprakūṭayā
|
पचप्रकूटाभ्याम्
pacaprakūṭābhyām
|
पचप्रकूटाभिः
pacaprakūṭābhiḥ
|
Dativo |
पचप्रकूटायै
pacaprakūṭāyai
|
पचप्रकूटाभ्याम्
pacaprakūṭābhyām
|
पचप्रकूटाभ्यः
pacaprakūṭābhyaḥ
|
Ablativo |
पचप्रकूटायाः
pacaprakūṭāyāḥ
|
पचप्रकूटाभ्याम्
pacaprakūṭābhyām
|
पचप्रकूटाभ्यः
pacaprakūṭābhyaḥ
|
Genitivo |
पचप्रकूटायाः
pacaprakūṭāyāḥ
|
पचप्रकूटयोः
pacaprakūṭayoḥ
|
पचप्रकूटानाम्
pacaprakūṭānām
|
Locativo |
पचप्रकूटायाम्
pacaprakūṭāyām
|
पचप्रकूटयोः
pacaprakūṭayoḥ
|
पचप्रकूटासु
pacaprakūṭāsu
|