Sanskrit tools

Sanskrit declension


Declension of पचन्ती pacantī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पचन्ती pacantī
पचन्त्यौ pacantyau
पचन्त्यः pacantyaḥ
Vocative पचन्ति pacanti
पचन्त्यौ pacantyau
पचन्त्यः pacantyaḥ
Accusative पचन्तीम् pacantīm
पचन्त्यौ pacantyau
पचन्तीः pacantīḥ
Instrumental पचन्त्या pacantyā
पचन्तीभ्याम् pacantībhyām
पचन्तीभिः pacantībhiḥ
Dative पचन्त्यै pacantyai
पचन्तीभ्याम् pacantībhyām
पचन्तीभ्यः pacantībhyaḥ
Ablative पचन्त्याः pacantyāḥ
पचन्तीभ्याम् pacantībhyām
पचन्तीभ्यः pacantībhyaḥ
Genitive पचन्त्याः pacantyāḥ
पचन्त्योः pacantyoḥ
पचन्तीनाम् pacantīnām
Locative पचन्त्याम् pacantyām
पचन्त्योः pacantyoḥ
पचन्तीषु pacantīṣu