Sanskrit tools

Sanskrit declension


Declension of पचता pacatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पचता pacatā
पचते pacate
पचताः pacatāḥ
Vocative पचते pacate
पचते pacate
पचताः pacatāḥ
Accusative पचताम् pacatām
पचते pacate
पचताः pacatāḥ
Instrumental पचतया pacatayā
पचताभ्याम् pacatābhyām
पचताभिः pacatābhiḥ
Dative पचतायै pacatāyai
पचताभ्याम् pacatābhyām
पचताभ्यः pacatābhyaḥ
Ablative पचतायाः pacatāyāḥ
पचताभ्याम् pacatābhyām
पचताभ्यः pacatābhyaḥ
Genitive पचतायाः pacatāyāḥ
पचतयोः pacatayoḥ
पचतानाम् pacatānām
Locative पचतायाम् pacatāyām
पचतयोः pacatayoḥ
पचतासु pacatāsu