Singular | Dual | Plural | |
Nominativo |
पचता
pacatā |
पचते
pacate |
पचताः
pacatāḥ |
Vocativo |
पचते
pacate |
पचते
pacate |
पचताः
pacatāḥ |
Acusativo |
पचताम्
pacatām |
पचते
pacate |
पचताः
pacatāḥ |
Instrumental |
पचतया
pacatayā |
पचताभ्याम्
pacatābhyām |
पचताभिः
pacatābhiḥ |
Dativo |
पचतायै
pacatāyai |
पचताभ्याम्
pacatābhyām |
पचताभ्यः
pacatābhyaḥ |
Ablativo |
पचतायाः
pacatāyāḥ |
पचताभ्याम्
pacatābhyām |
पचताभ्यः
pacatābhyaḥ |
Genitivo |
पचतायाः
pacatāyāḥ |
पचतयोः
pacatayoḥ |
पचतानाम्
pacatānām |
Locativo |
पचतायाम्
pacatāyām |
पचतयोः
pacatayoḥ |
पचतासु
pacatāsu |