| Singular | Dual | Plural |
Nominative |
पचनागारम्
pacanāgāram
|
पचनागारे
pacanāgāre
|
पचनागाराणि
pacanāgārāṇi
|
Vocative |
पचनागार
pacanāgāra
|
पचनागारे
pacanāgāre
|
पचनागाराणि
pacanāgārāṇi
|
Accusative |
पचनागारम्
pacanāgāram
|
पचनागारे
pacanāgāre
|
पचनागाराणि
pacanāgārāṇi
|
Instrumental |
पचनागारेण
pacanāgāreṇa
|
पचनागाराभ्याम्
pacanāgārābhyām
|
पचनागारैः
pacanāgāraiḥ
|
Dative |
पचनागाराय
pacanāgārāya
|
पचनागाराभ्याम्
pacanāgārābhyām
|
पचनागारेभ्यः
pacanāgārebhyaḥ
|
Ablative |
पचनागारात्
pacanāgārāt
|
पचनागाराभ्याम्
pacanāgārābhyām
|
पचनागारेभ्यः
pacanāgārebhyaḥ
|
Genitive |
पचनागारस्य
pacanāgārasya
|
पचनागारयोः
pacanāgārayoḥ
|
पचनागाराणाम्
pacanāgārāṇām
|
Locative |
पचनागारे
pacanāgāre
|
पचनागारयोः
pacanāgārayoḥ
|
पचनागारेषु
pacanāgāreṣu
|