| Singular | Dual | Plural |
Nominativo |
पचनागारम्
pacanāgāram
|
पचनागारे
pacanāgāre
|
पचनागाराणि
pacanāgārāṇi
|
Vocativo |
पचनागार
pacanāgāra
|
पचनागारे
pacanāgāre
|
पचनागाराणि
pacanāgārāṇi
|
Acusativo |
पचनागारम्
pacanāgāram
|
पचनागारे
pacanāgāre
|
पचनागाराणि
pacanāgārāṇi
|
Instrumental |
पचनागारेण
pacanāgāreṇa
|
पचनागाराभ्याम्
pacanāgārābhyām
|
पचनागारैः
pacanāgāraiḥ
|
Dativo |
पचनागाराय
pacanāgārāya
|
पचनागाराभ्याम्
pacanāgārābhyām
|
पचनागारेभ्यः
pacanāgārebhyaḥ
|
Ablativo |
पचनागारात्
pacanāgārāt
|
पचनागाराभ्याम्
pacanāgārābhyām
|
पचनागारेभ्यः
pacanāgārebhyaḥ
|
Genitivo |
पचनागारस्य
pacanāgārasya
|
पचनागारयोः
pacanāgārayoḥ
|
पचनागाराणाम्
pacanāgārāṇām
|
Locativo |
पचनागारे
pacanāgāre
|
पचनागारयोः
pacanāgārayoḥ
|
पचनागारेषु
pacanāgāreṣu
|