Singular | Dual | Plural | |
Nominative |
पचनिका
pacanikā |
पचनिके
pacanike |
पचनिकाः
pacanikāḥ |
Vocative |
पचनिके
pacanike |
पचनिके
pacanike |
पचनिकाः
pacanikāḥ |
Accusative |
पचनिकाम्
pacanikām |
पचनिके
pacanike |
पचनिकाः
pacanikāḥ |
Instrumental |
पचनिकया
pacanikayā |
पचनिकाभ्याम्
pacanikābhyām |
पचनिकाभिः
pacanikābhiḥ |
Dative |
पचनिकायै
pacanikāyai |
पचनिकाभ्याम्
pacanikābhyām |
पचनिकाभ्यः
pacanikābhyaḥ |
Ablative |
पचनिकायाः
pacanikāyāḥ |
पचनिकाभ्याम्
pacanikābhyām |
पचनिकाभ्यः
pacanikābhyaḥ |
Genitive |
पचनिकायाः
pacanikāyāḥ |
पचनिकयोः
pacanikayoḥ |
पचनिकानाम्
pacanikānām |
Locative |
पचनिकायाम्
pacanikāyām |
पचनिकयोः
pacanikayoḥ |
पचनिकासु
pacanikāsu |