Sanskrit tools

Sanskrit declension


Declension of पचनिका pacanikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पचनिका pacanikā
पचनिके pacanike
पचनिकाः pacanikāḥ
Vocative पचनिके pacanike
पचनिके pacanike
पचनिकाः pacanikāḥ
Accusative पचनिकाम् pacanikām
पचनिके pacanike
पचनिकाः pacanikāḥ
Instrumental पचनिकया pacanikayā
पचनिकाभ्याम् pacanikābhyām
पचनिकाभिः pacanikābhiḥ
Dative पचनिकायै pacanikāyai
पचनिकाभ्याम् pacanikābhyām
पचनिकाभ्यः pacanikābhyaḥ
Ablative पचनिकायाः pacanikāyāḥ
पचनिकाभ्याम् pacanikābhyām
पचनिकाभ्यः pacanikābhyaḥ
Genitive पचनिकायाः pacanikāyāḥ
पचनिकयोः pacanikayoḥ
पचनिकानाम् pacanikānām
Locative पचनिकायाम् pacanikāyām
पचनिकयोः pacanikayoḥ
पचनिकासु pacanikāsu