Singular | Dual | Plural | |
Nominativo |
पचनिका
pacanikā |
पचनिके
pacanike |
पचनिकाः
pacanikāḥ |
Vocativo |
पचनिके
pacanike |
पचनिके
pacanike |
पचनिकाः
pacanikāḥ |
Acusativo |
पचनिकाम्
pacanikām |
पचनिके
pacanike |
पचनिकाः
pacanikāḥ |
Instrumental |
पचनिकया
pacanikayā |
पचनिकाभ्याम्
pacanikābhyām |
पचनिकाभिः
pacanikābhiḥ |
Dativo |
पचनिकायै
pacanikāyai |
पचनिकाभ्याम्
pacanikābhyām |
पचनिकाभ्यः
pacanikābhyaḥ |
Ablativo |
पचनिकायाः
pacanikāyāḥ |
पचनिकाभ्याम्
pacanikābhyām |
पचनिकाभ्यः
pacanikābhyaḥ |
Genitivo |
पचनिकायाः
pacanikāyāḥ |
पचनिकयोः
pacanikayoḥ |
पचनिकानाम्
pacanikānām |
Locativo |
पचनिकायाम्
pacanikāyām |
पचनिकयोः
pacanikayoḥ |
पचनिकासु
pacanikāsu |