Sanskrit tools

Sanskrit declension


Declension of पचमानका pacamānakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पचमानका pacamānakā
पचमानके pacamānake
पचमानकाः pacamānakāḥ
Vocative पचमानके pacamānake
पचमानके pacamānake
पचमानकाः pacamānakāḥ
Accusative पचमानकाम् pacamānakām
पचमानके pacamānake
पचमानकाः pacamānakāḥ
Instrumental पचमानकया pacamānakayā
पचमानकाभ्याम् pacamānakābhyām
पचमानकाभिः pacamānakābhiḥ
Dative पचमानकायै pacamānakāyai
पचमानकाभ्याम् pacamānakābhyām
पचमानकाभ्यः pacamānakābhyaḥ
Ablative पचमानकायाः pacamānakāyāḥ
पचमानकाभ्याम् pacamānakābhyām
पचमानकाभ्यः pacamānakābhyaḥ
Genitive पचमानकायाः pacamānakāyāḥ
पचमानकयोः pacamānakayoḥ
पचमानकानाम् pacamānakānām
Locative पचमानकायाम् pacamānakāyām
पचमानकयोः pacamānakayoḥ
पचमानकासु pacamānakāsu