| Singular | Dual | Plural |
Nominative |
पचमानका
pacamānakā
|
पचमानके
pacamānake
|
पचमानकाः
pacamānakāḥ
|
Vocative |
पचमानके
pacamānake
|
पचमानके
pacamānake
|
पचमानकाः
pacamānakāḥ
|
Accusative |
पचमानकाम्
pacamānakām
|
पचमानके
pacamānake
|
पचमानकाः
pacamānakāḥ
|
Instrumental |
पचमानकया
pacamānakayā
|
पचमानकाभ्याम्
pacamānakābhyām
|
पचमानकाभिः
pacamānakābhiḥ
|
Dative |
पचमानकायै
pacamānakāyai
|
पचमानकाभ्याम्
pacamānakābhyām
|
पचमानकाभ्यः
pacamānakābhyaḥ
|
Ablative |
पचमानकायाः
pacamānakāyāḥ
|
पचमानकाभ्याम्
pacamānakābhyām
|
पचमानकाभ्यः
pacamānakābhyaḥ
|
Genitive |
पचमानकायाः
pacamānakāyāḥ
|
पचमानकयोः
pacamānakayoḥ
|
पचमानकानाम्
pacamānakānām
|
Locative |
पचमानकायाम्
pacamānakāyām
|
पचमानकयोः
pacamānakayoḥ
|
पचमानकासु
pacamānakāsu
|