| Singular | Dual | Plural |
Nominativo |
पचमानका
pacamānakā
|
पचमानके
pacamānake
|
पचमानकाः
pacamānakāḥ
|
Vocativo |
पचमानके
pacamānake
|
पचमानके
pacamānake
|
पचमानकाः
pacamānakāḥ
|
Acusativo |
पचमानकाम्
pacamānakām
|
पचमानके
pacamānake
|
पचमानकाः
pacamānakāḥ
|
Instrumental |
पचमानकया
pacamānakayā
|
पचमानकाभ्याम्
pacamānakābhyām
|
पचमानकाभिः
pacamānakābhiḥ
|
Dativo |
पचमानकायै
pacamānakāyai
|
पचमानकाभ्याम्
pacamānakābhyām
|
पचमानकाभ्यः
pacamānakābhyaḥ
|
Ablativo |
पचमानकायाः
pacamānakāyāḥ
|
पचमानकाभ्याम्
pacamānakābhyām
|
पचमानकाभ्यः
pacamānakābhyaḥ
|
Genitivo |
पचमानकायाः
pacamānakāyāḥ
|
पचमानकयोः
pacamānakayoḥ
|
पचमानकानाम्
pacamānakānām
|
Locativo |
पचमानकायाम्
pacamānakāyām
|
पचमानकयोः
pacamānakayoḥ
|
पचमानकासु
pacamānakāsu
|