| Singular | Dual | Plural |
Nominative |
पज्रहोषिणी
pajrahoṣiṇī
|
पज्रहोषिण्यौ
pajrahoṣiṇyau
|
पज्रहोषिण्यः
pajrahoṣiṇyaḥ
|
Vocative |
पज्रहोषिणि
pajrahoṣiṇi
|
पज्रहोषिण्यौ
pajrahoṣiṇyau
|
पज्रहोषिण्यः
pajrahoṣiṇyaḥ
|
Accusative |
पज्रहोषिणीम्
pajrahoṣiṇīm
|
पज्रहोषिण्यौ
pajrahoṣiṇyau
|
पज्रहोषिणीः
pajrahoṣiṇīḥ
|
Instrumental |
पज्रहोषिण्या
pajrahoṣiṇyā
|
पज्रहोषिणीभ्याम्
pajrahoṣiṇībhyām
|
पज्रहोषिणीभिः
pajrahoṣiṇībhiḥ
|
Dative |
पज्रहोषिण्यै
pajrahoṣiṇyai
|
पज्रहोषिणीभ्याम्
pajrahoṣiṇībhyām
|
पज्रहोषिणीभ्यः
pajrahoṣiṇībhyaḥ
|
Ablative |
पज्रहोषिण्याः
pajrahoṣiṇyāḥ
|
पज्रहोषिणीभ्याम्
pajrahoṣiṇībhyām
|
पज्रहोषिणीभ्यः
pajrahoṣiṇībhyaḥ
|
Genitive |
पज्रहोषिण्याः
pajrahoṣiṇyāḥ
|
पज्रहोषिण्योः
pajrahoṣiṇyoḥ
|
पज्रहोषिणीनाम्
pajrahoṣiṇīnām
|
Locative |
पज्रहोषिण्याम्
pajrahoṣiṇyām
|
पज्रहोषिण्योः
pajrahoṣiṇyoḥ
|
पज्रहोषिणीषु
pajrahoṣiṇīṣu
|