Singular | Dual | Plural | |
Nominative |
पज्रहोषि
pajrahoṣi |
पज्रहोषिणी
pajrahoṣiṇī |
पज्रहोषीणि
pajrahoṣīṇi |
Vocative |
पज्रहोषि
pajrahoṣi पज्रहोषिन् pajrahoṣin |
पज्रहोषिणी
pajrahoṣiṇī |
पज्रहोषीणि
pajrahoṣīṇi |
Accusative |
पज्रहोषि
pajrahoṣi |
पज्रहोषिणी
pajrahoṣiṇī |
पज्रहोषीणि
pajrahoṣīṇi |
Instrumental |
पज्रहोषिणा
pajrahoṣiṇā |
पज्रहोषिभ्याम्
pajrahoṣibhyām |
पज्रहोषिभिः
pajrahoṣibhiḥ |
Dative |
पज्रहोषिणे
pajrahoṣiṇe |
पज्रहोषिभ्याम्
pajrahoṣibhyām |
पज्रहोषिभ्यः
pajrahoṣibhyaḥ |
Ablative |
पज्रहोषिणः
pajrahoṣiṇaḥ |
पज्रहोषिभ्याम्
pajrahoṣibhyām |
पज्रहोषिभ्यः
pajrahoṣibhyaḥ |
Genitive |
पज्रहोषिणः
pajrahoṣiṇaḥ |
पज्रहोषिणोः
pajrahoṣiṇoḥ |
पज्रहोषिणम्
pajrahoṣiṇam |
Locative |
पज्रहोषिणि
pajrahoṣiṇi |
पज्रहोषिणोः
pajrahoṣiṇoḥ |
पज्रहोषिषु
pajrahoṣiṣu |