Singular | Dual | Plural | |
Nominativo |
पज्रहोषि
pajrahoṣi |
पज्रहोषिणी
pajrahoṣiṇī |
पज्रहोषीणि
pajrahoṣīṇi |
Vocativo |
पज्रहोषि
pajrahoṣi पज्रहोषिन् pajrahoṣin |
पज्रहोषिणी
pajrahoṣiṇī |
पज्रहोषीणि
pajrahoṣīṇi |
Acusativo |
पज्रहोषि
pajrahoṣi |
पज्रहोषिणी
pajrahoṣiṇī |
पज्रहोषीणि
pajrahoṣīṇi |
Instrumental |
पज्रहोषिणा
pajrahoṣiṇā |
पज्रहोषिभ्याम्
pajrahoṣibhyām |
पज्रहोषिभिः
pajrahoṣibhiḥ |
Dativo |
पज्रहोषिणे
pajrahoṣiṇe |
पज्रहोषिभ्याम्
pajrahoṣibhyām |
पज्रहोषिभ्यः
pajrahoṣibhyaḥ |
Ablativo |
पज्रहोषिणः
pajrahoṣiṇaḥ |
पज्रहोषिभ्याम्
pajrahoṣibhyām |
पज्रहोषिभ्यः
pajrahoṣibhyaḥ |
Genitivo |
पज्रहोषिणः
pajrahoṣiṇaḥ |
पज्रहोषिणोः
pajrahoṣiṇoḥ |
पज्रहोषिणम्
pajrahoṣiṇam |
Locativo |
पज्रहोषिणि
pajrahoṣiṇi |
पज्रहोषिणोः
pajrahoṣiṇoḥ |
पज्रहोषिषु
pajrahoṣiṣu |