Sanskrit tools

Sanskrit declension


Declension of पञ्जराखेट pañjarākheṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्जराखेटः pañjarākheṭaḥ
पञ्जराखेटौ pañjarākheṭau
पञ्जराखेटाः pañjarākheṭāḥ
Vocative पञ्जराखेट pañjarākheṭa
पञ्जराखेटौ pañjarākheṭau
पञ्जराखेटाः pañjarākheṭāḥ
Accusative पञ्जराखेटम् pañjarākheṭam
पञ्जराखेटौ pañjarākheṭau
पञ्जराखेटान् pañjarākheṭān
Instrumental पञ्जराखेटेन pañjarākheṭena
पञ्जराखेटाभ्याम् pañjarākheṭābhyām
पञ्जराखेटैः pañjarākheṭaiḥ
Dative पञ्जराखेटाय pañjarākheṭāya
पञ्जराखेटाभ्याम् pañjarākheṭābhyām
पञ्जराखेटेभ्यः pañjarākheṭebhyaḥ
Ablative पञ्जराखेटात् pañjarākheṭāt
पञ्जराखेटाभ्याम् pañjarākheṭābhyām
पञ्जराखेटेभ्यः pañjarākheṭebhyaḥ
Genitive पञ्जराखेटस्य pañjarākheṭasya
पञ्जराखेटयोः pañjarākheṭayoḥ
पञ्जराखेटानाम् pañjarākheṭānām
Locative पञ्जराखेटे pañjarākheṭe
पञ्जराखेटयोः pañjarākheṭayoḥ
पञ्जराखेटेषु pañjarākheṭeṣu