| Singular | Dual | Plural |
Nominativo |
पञ्जराखेटः
pañjarākheṭaḥ
|
पञ्जराखेटौ
pañjarākheṭau
|
पञ्जराखेटाः
pañjarākheṭāḥ
|
Vocativo |
पञ्जराखेट
pañjarākheṭa
|
पञ्जराखेटौ
pañjarākheṭau
|
पञ्जराखेटाः
pañjarākheṭāḥ
|
Acusativo |
पञ्जराखेटम्
pañjarākheṭam
|
पञ्जराखेटौ
pañjarākheṭau
|
पञ्जराखेटान्
pañjarākheṭān
|
Instrumental |
पञ्जराखेटेन
pañjarākheṭena
|
पञ्जराखेटाभ्याम्
pañjarākheṭābhyām
|
पञ्जराखेटैः
pañjarākheṭaiḥ
|
Dativo |
पञ्जराखेटाय
pañjarākheṭāya
|
पञ्जराखेटाभ्याम्
pañjarākheṭābhyām
|
पञ्जराखेटेभ्यः
pañjarākheṭebhyaḥ
|
Ablativo |
पञ्जराखेटात्
pañjarākheṭāt
|
पञ्जराखेटाभ्याम्
pañjarākheṭābhyām
|
पञ्जराखेटेभ्यः
pañjarākheṭebhyaḥ
|
Genitivo |
पञ्जराखेटस्य
pañjarākheṭasya
|
पञ्जराखेटयोः
pañjarākheṭayoḥ
|
पञ्जराखेटानाम्
pañjarākheṭānām
|
Locativo |
पञ्जराखेटे
pañjarākheṭe
|
पञ्जराखेटयोः
pañjarākheṭayoḥ
|
पञ्जराखेटेषु
pañjarākheṭeṣu
|