Sanskrit tools

Sanskrit declension


Declension of पजिहटिका pajihaṭikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पजिहटिका pajihaṭikā
पजिहटिके pajihaṭike
पजिहटिकाः pajihaṭikāḥ
Vocative पजिहटिके pajihaṭike
पजिहटिके pajihaṭike
पजिहटिकाः pajihaṭikāḥ
Accusative पजिहटिकाम् pajihaṭikām
पजिहटिके pajihaṭike
पजिहटिकाः pajihaṭikāḥ
Instrumental पजिहटिकया pajihaṭikayā
पजिहटिकाभ्याम् pajihaṭikābhyām
पजिहटिकाभिः pajihaṭikābhiḥ
Dative पजिहटिकायै pajihaṭikāyai
पजिहटिकाभ्याम् pajihaṭikābhyām
पजिहटिकाभ्यः pajihaṭikābhyaḥ
Ablative पजिहटिकायाः pajihaṭikāyāḥ
पजिहटिकाभ्याम् pajihaṭikābhyām
पजिहटिकाभ्यः pajihaṭikābhyaḥ
Genitive पजिहटिकायाः pajihaṭikāyāḥ
पजिहटिकयोः pajihaṭikayoḥ
पजिहटिकानाम् pajihaṭikānām
Locative पजिहटिकायाम् pajihaṭikāyām
पजिहटिकयोः pajihaṭikayoḥ
पजिहटिकासु pajihaṭikāsu