| Singular | Dual | Plural |
Nominativo |
पजिहटिका
pajihaṭikā
|
पजिहटिके
pajihaṭike
|
पजिहटिकाः
pajihaṭikāḥ
|
Vocativo |
पजिहटिके
pajihaṭike
|
पजिहटिके
pajihaṭike
|
पजिहटिकाः
pajihaṭikāḥ
|
Acusativo |
पजिहटिकाम्
pajihaṭikām
|
पजिहटिके
pajihaṭike
|
पजिहटिकाः
pajihaṭikāḥ
|
Instrumental |
पजिहटिकया
pajihaṭikayā
|
पजिहटिकाभ्याम्
pajihaṭikābhyām
|
पजिहटिकाभिः
pajihaṭikābhiḥ
|
Dativo |
पजिहटिकायै
pajihaṭikāyai
|
पजिहटिकाभ्याम्
pajihaṭikābhyām
|
पजिहटिकाभ्यः
pajihaṭikābhyaḥ
|
Ablativo |
पजिहटिकायाः
pajihaṭikāyāḥ
|
पजिहटिकाभ्याम्
pajihaṭikābhyām
|
पजिहटिकाभ्यः
pajihaṭikābhyaḥ
|
Genitivo |
पजिहटिकायाः
pajihaṭikāyāḥ
|
पजिहटिकयोः
pajihaṭikayoḥ
|
पजिहटिकानाम्
pajihaṭikānām
|
Locativo |
पजिहटिकायाम्
pajihaṭikāyām
|
पजिहटिकयोः
pajihaṭikayoḥ
|
पजिहटिकासु
pajihaṭikāsu
|