| Singular | Dual | Plural |
Nominative |
पञ्चकपाली
pañcakapālī
|
पञ्चकपाल्यौ
pañcakapālyau
|
पञ्चकपाल्यः
pañcakapālyaḥ
|
Vocative |
पञ्चकपालि
pañcakapāli
|
पञ्चकपाल्यौ
pañcakapālyau
|
पञ्चकपाल्यः
pañcakapālyaḥ
|
Accusative |
पञ्चकपालीम्
pañcakapālīm
|
पञ्चकपाल्यौ
pañcakapālyau
|
पञ्चकपालीः
pañcakapālīḥ
|
Instrumental |
पञ्चकपाल्या
pañcakapālyā
|
पञ्चकपालीभ्याम्
pañcakapālībhyām
|
पञ्चकपालीभिः
pañcakapālībhiḥ
|
Dative |
पञ्चकपाल्यै
pañcakapālyai
|
पञ्चकपालीभ्याम्
pañcakapālībhyām
|
पञ्चकपालीभ्यः
pañcakapālībhyaḥ
|
Ablative |
पञ्चकपाल्याः
pañcakapālyāḥ
|
पञ्चकपालीभ्याम्
pañcakapālībhyām
|
पञ्चकपालीभ्यः
pañcakapālībhyaḥ
|
Genitive |
पञ्चकपाल्याः
pañcakapālyāḥ
|
पञ्चकपाल्योः
pañcakapālyoḥ
|
पञ्चकपालीनाम्
pañcakapālīnām
|
Locative |
पञ्चकपाल्याम्
pañcakapālyām
|
पञ्चकपाल्योः
pañcakapālyoḥ
|
पञ्चकपालीषु
pañcakapālīṣu
|