Sanskrit tools

Sanskrit declension


Declension of पञ्चकर्णा pañcakarṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकर्णा pañcakarṇā
पञ्चकर्णे pañcakarṇe
पञ्चकर्णाः pañcakarṇāḥ
Vocative पञ्चकर्णे pañcakarṇe
पञ्चकर्णे pañcakarṇe
पञ्चकर्णाः pañcakarṇāḥ
Accusative पञ्चकर्णाम् pañcakarṇām
पञ्चकर्णे pañcakarṇe
पञ्चकर्णाः pañcakarṇāḥ
Instrumental पञ्चकर्णया pañcakarṇayā
पञ्चकर्णाभ्याम् pañcakarṇābhyām
पञ्चकर्णाभिः pañcakarṇābhiḥ
Dative पञ्चकर्णायै pañcakarṇāyai
पञ्चकर्णाभ्याम् pañcakarṇābhyām
पञ्चकर्णाभ्यः pañcakarṇābhyaḥ
Ablative पञ्चकर्णायाः pañcakarṇāyāḥ
पञ्चकर्णाभ्याम् pañcakarṇābhyām
पञ्चकर्णाभ्यः pañcakarṇābhyaḥ
Genitive पञ्चकर्णायाः pañcakarṇāyāḥ
पञ्चकर्णयोः pañcakarṇayoḥ
पञ्चकर्णानाम् pañcakarṇānām
Locative पञ्चकर्णायाम् pañcakarṇāyām
पञ्चकर्णयोः pañcakarṇayoḥ
पञ्चकर्णासु pañcakarṇāsu