| Singular | Dual | Plural |
Nominativo |
पञ्चकर्णा
pañcakarṇā
|
पञ्चकर्णे
pañcakarṇe
|
पञ्चकर्णाः
pañcakarṇāḥ
|
Vocativo |
पञ्चकर्णे
pañcakarṇe
|
पञ्चकर्णे
pañcakarṇe
|
पञ्चकर्णाः
pañcakarṇāḥ
|
Acusativo |
पञ्चकर्णाम्
pañcakarṇām
|
पञ्चकर्णे
pañcakarṇe
|
पञ्चकर्णाः
pañcakarṇāḥ
|
Instrumental |
पञ्चकर्णया
pañcakarṇayā
|
पञ्चकर्णाभ्याम्
pañcakarṇābhyām
|
पञ्चकर्णाभिः
pañcakarṇābhiḥ
|
Dativo |
पञ्चकर्णायै
pañcakarṇāyai
|
पञ्चकर्णाभ्याम्
pañcakarṇābhyām
|
पञ्चकर्णाभ्यः
pañcakarṇābhyaḥ
|
Ablativo |
पञ्चकर्णायाः
pañcakarṇāyāḥ
|
पञ्चकर्णाभ्याम्
pañcakarṇābhyām
|
पञ्चकर्णाभ्यः
pañcakarṇābhyaḥ
|
Genitivo |
पञ्चकर्णायाः
pañcakarṇāyāḥ
|
पञ्चकर्णयोः
pañcakarṇayoḥ
|
पञ्चकर्णानाम्
pañcakarṇānām
|
Locativo |
पञ्चकर्णायाम्
pañcakarṇāyām
|
पञ्चकर्णयोः
pañcakarṇayoḥ
|
पञ्चकर्णासु
pañcakarṇāsu
|