Sanskrit tools

Sanskrit declension


Declension of पञ्चकर्म pañcakarma, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकर्मम् pañcakarmam
पञ्चकर्मे pañcakarme
पञ्चकर्माणि pañcakarmāṇi
Vocative पञ्चकर्म pañcakarma
पञ्चकर्मे pañcakarme
पञ्चकर्माणि pañcakarmāṇi
Accusative पञ्चकर्मम् pañcakarmam
पञ्चकर्मे pañcakarme
पञ्चकर्माणि pañcakarmāṇi
Instrumental पञ्चकर्मेण pañcakarmeṇa
पञ्चकर्माभ्याम् pañcakarmābhyām
पञ्चकर्मैः pañcakarmaiḥ
Dative पञ्चकर्माय pañcakarmāya
पञ्चकर्माभ्याम् pañcakarmābhyām
पञ्चकर्मेभ्यः pañcakarmebhyaḥ
Ablative पञ्चकर्मात् pañcakarmāt
पञ्चकर्माभ्याम् pañcakarmābhyām
पञ्चकर्मेभ्यः pañcakarmebhyaḥ
Genitive पञ्चकर्मस्य pañcakarmasya
पञ्चकर्मयोः pañcakarmayoḥ
पञ्चकर्माणाम् pañcakarmāṇām
Locative पञ्चकर्मे pañcakarme
पञ्चकर्मयोः pañcakarmayoḥ
पञ्चकर्मेषु pañcakarmeṣu