| Singular | Dual | Plural |
Nominativo |
पञ्चकर्मम्
pañcakarmam
|
पञ्चकर्मे
pañcakarme
|
पञ्चकर्माणि
pañcakarmāṇi
|
Vocativo |
पञ्चकर्म
pañcakarma
|
पञ्चकर्मे
pañcakarme
|
पञ्चकर्माणि
pañcakarmāṇi
|
Acusativo |
पञ्चकर्मम्
pañcakarmam
|
पञ्चकर्मे
pañcakarme
|
पञ्चकर्माणि
pañcakarmāṇi
|
Instrumental |
पञ्चकर्मेण
pañcakarmeṇa
|
पञ्चकर्माभ्याम्
pañcakarmābhyām
|
पञ्चकर्मैः
pañcakarmaiḥ
|
Dativo |
पञ्चकर्माय
pañcakarmāya
|
पञ्चकर्माभ्याम्
pañcakarmābhyām
|
पञ्चकर्मेभ्यः
pañcakarmebhyaḥ
|
Ablativo |
पञ्चकर्मात्
pañcakarmāt
|
पञ्चकर्माभ्याम्
pañcakarmābhyām
|
पञ्चकर्मेभ्यः
pañcakarmebhyaḥ
|
Genitivo |
पञ्चकर्मस्य
pañcakarmasya
|
पञ्चकर्मयोः
pañcakarmayoḥ
|
पञ्चकर्माणाम्
pañcakarmāṇām
|
Locativo |
पञ्चकर्मे
pañcakarme
|
पञ्चकर्मयोः
pañcakarmayoḥ
|
पञ्चकर्मेषु
pañcakarmeṣu
|