Sanskrit tools

Sanskrit declension


Declension of पञ्चकर्मन् pañcakarman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative पञ्चकर्म pañcakarma
पञ्चकर्मणी pañcakarmaṇī
पञ्चकर्माणि pañcakarmāṇi
Vocative पञ्चकर्म pañcakarma
पञ्चकर्मन् pañcakarman
पञ्चकर्मणी pañcakarmaṇī
पञ्चकर्माणि pañcakarmāṇi
Accusative पञ्चकर्म pañcakarma
पञ्चकर्मणी pañcakarmaṇī
पञ्चकर्माणि pañcakarmāṇi
Instrumental पञ्चकर्मणा pañcakarmaṇā
पञ्चकर्मभ्याम् pañcakarmabhyām
पञ्चकर्मभिः pañcakarmabhiḥ
Dative पञ्चकर्मणे pañcakarmaṇe
पञ्चकर्मभ्याम् pañcakarmabhyām
पञ्चकर्मभ्यः pañcakarmabhyaḥ
Ablative पञ्चकर्मणः pañcakarmaṇaḥ
पञ्चकर्मभ्याम् pañcakarmabhyām
पञ्चकर्मभ्यः pañcakarmabhyaḥ
Genitive पञ्चकर्मणः pañcakarmaṇaḥ
पञ्चकर्मणोः pañcakarmaṇoḥ
पञ्चकर्मणाम् pañcakarmaṇām
Locative पञ्चकर्मणि pañcakarmaṇi
पञ्चकर्मणोः pañcakarmaṇoḥ
पञ्चकर्मसु pañcakarmasu