Singular | Dual | Plural | |
Nominativo |
पञ्चकर्म
pañcakarma |
पञ्चकर्मणी
pañcakarmaṇī |
पञ्चकर्माणि
pañcakarmāṇi |
Vocativo |
पञ्चकर्म
pañcakarma पञ्चकर्मन् pañcakarman |
पञ्चकर्मणी
pañcakarmaṇī |
पञ्चकर्माणि
pañcakarmāṇi |
Acusativo |
पञ्चकर्म
pañcakarma |
पञ्चकर्मणी
pañcakarmaṇī |
पञ्चकर्माणि
pañcakarmāṇi |
Instrumental |
पञ्चकर्मणा
pañcakarmaṇā |
पञ्चकर्मभ्याम्
pañcakarmabhyām |
पञ्चकर्मभिः
pañcakarmabhiḥ |
Dativo |
पञ्चकर्मणे
pañcakarmaṇe |
पञ्चकर्मभ्याम्
pañcakarmabhyām |
पञ्चकर्मभ्यः
pañcakarmabhyaḥ |
Ablativo |
पञ्चकर्मणः
pañcakarmaṇaḥ |
पञ्चकर्मभ्याम्
pañcakarmabhyām |
पञ्चकर्मभ्यः
pañcakarmabhyaḥ |
Genitivo |
पञ्चकर्मणः
pañcakarmaṇaḥ |
पञ्चकर्मणोः
pañcakarmaṇoḥ |
पञ्चकर्मणाम्
pañcakarmaṇām |
Locativo |
पञ्चकर्मणि
pañcakarmaṇi |
पञ्चकर्मणोः
pañcakarmaṇoḥ |
पञ्चकर्मसु
pañcakarmasu |